subject
World Languages, 02.07.2021 14:00 elena1057

संस्कृतभाषा विश्वस्य प्राचीनतमा भाषा अस्ति। अस्याः भाषायाः उत्पत्तिस्थलं भारतम् एव। संसारस्य प्राचीनतमः ग्रन्थः ऋग्वेदः संस्कृतभाषायाः एव ग्रन्थः।
अस्माकं देशस्य सम्पूर्णा ज्ञानमीमांसा अस्यामेव भाषायां लिखितेषु ग्रन्थेषु वर्तते।
आदिसाहित्यं चत्वारो वेदाः अस्यामेव भाषायां निबद्धाः सन्ति, ते वेदाः सन्ति-ऋग्वेदः, यजुर्वेदः,
सामवेदः अथर्ववेदश्च । उपनिषदः, पुराणानि, धर्मग्रन्थाः, दर्शनग्रन्थाः, विज्ञानग्रन्थाः एते सर्वेऽपि
संस्कृतभाषायामेव वर्तन्ते।
संस्कृतभाषायाः वैशिष्ट्यम् अस्ति ध्वनिलिप्योः अभेदः अर्थात् यथा उच्चारणं तथा लेखनम्।
उच्चारण-लेखनस्य साम्यम् इमां भाषाम् अन्यासां भाषाणाम् अपेक्षया वैज्ञानिकी साधयति।
अस्याः भाषायाः अपरं वैशिष्ट्यं वर्तते सूत्रात्मकशैली। अस्यां भाषायां स्वल्पैः शब्दैः एव
विशदर्थं प्रकटयितुं सामर्थ्यम् अस्ति। अस्य वैशिष्ट्यद्वयस्य कारणात् वैज्ञानिकाः कथयन्ति यत्
संगणकस्य कृते (for computer) इयं भाषा उपयुक्ततमा अस्ति।
अनुवाद किजिए​

ansver
Answers: 2

Another question on World Languages

question
World Languages, 22.06.2019 05:00
The walls of valhalla were hung with shields; its ceiling glittered due to polished spearheads. read the passage. look at the underlined sections marked number (17). there may be a mistake in the way the sentence is written. if you find a mistake, choose the answer that corrects the mistake. if there is no mistake, choose ‘correct as is.’
Answers: 2
question
World Languages, 24.06.2019 11:20
Which of the following is an essential element of a strong informative/explanatory text? a. it expresses an opinion on a topic. b. it has a clear organizational structure. c. it uses text features, such as headings. d. it includes graphic elements, such as images.
Answers: 2
question
World Languages, 25.06.2019 06:30
What would be the mass of an atom with 8 protons and 8 neutrons? a) 16 amu b) 8 amu c) 64 amu
Answers: 1
question
World Languages, 25.06.2019 14:30
If an atom has no charge, what can we say about the subatomic particles in the atom? a) there will be the same number of protons and neutrons, but a different number of electrons. b) there will be the same number of electrons and neutrons, but a different number of protons. c) there will be the same number of protons and electrons.
Answers: 2
You know the right answer?
संस्कृतभाषा विश्वस्य प्राचीनतमा भाषा अस्ति। अस्याः भाषायाः उत्पत्तिस्थलं भारतम् एव। संसारस्य प्राची...
Questions
question
Mathematics, 02.04.2021 03:20
question
Mathematics, 02.04.2021 03:20
question
Engineering, 02.04.2021 03:20
question
Biology, 02.04.2021 03:30
Questions on the website: 13722365