subject
World Languages, 02.10.2020 14:01 twocutebabe26

एषा गंगा नदी अस्ति। गंगायाः जलम् शीतलम् भवति। गंगाया: जलेन जनाः स्व-बहूनि कार्याणि कुर्वन्ति यथा एतेन ते भोजन
पचन्ति, वस्त्राणि क्षालयन्ति स्नानं च कुर्वन्ति। स्वपशूनां पानाय
स्नानाय च तस्याः जलस्य उपयोगं कुर्वन्ति। कारखानां
अपशिष्टम् पदार्थं दूषितम् जलम् अपि अत्रैव क्षिपन्ति। एतेन
गंगाया: जलं प्रदूषितम् भवति। एतत् प्रदूषणं नियन्त्रितं कर्तव्यम्।

Convert Sanskrit into hindi

ansver
Answers: 3

Another question on World Languages

question
World Languages, 24.06.2019 19:00
Tu es venalicius; tu servos in foro (vendo,vendis,vendit)
Answers: 1
question
World Languages, 25.06.2019 04:00
Bihots ausarta resumen cada kapitulo
Answers: 1
question
World Languages, 26.06.2019 10:00
Archaic term which means to rob something from someone
Answers: 1
question
World Languages, 27.06.2019 10:50
Which verb mood would work best for expressing a wish that is unlikely to come true? indicative imperative conditional subjunctive
Answers: 2
You know the right answer?
एषा गंगा नदी अस्ति। गंगायाः जलम् शीतलम् भवति। गंगाया: जलेन जनाः स्व-बहूनि कार्याणि कुर्वन्ति यथा एत...
Questions
question
Chemistry, 23.04.2021 05:30
question
Mathematics, 23.04.2021 05:30
Questions on the website: 13722360